How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article



ಶೃಂಗಿಮಕರವಜ್ರೇಷು ಜ್ವರಾದಿವ್ಯಾಧಿವಹ್ನಿಷು

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥





सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

ह्रींकारपूर्वमुद्धृत्य click here वेदादिस्तदनन्तरम् ॥ १८॥

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।



।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page